A 416-5 Naṣṭajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/5
Title: Naṣṭajātaka
Dimensions: 24.5 x 10.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5895
Remarks:


Reel No. A 416-5 Inventory No. 46032

Title Naṣṭajātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 10.7 cm

Folios 2

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: na. and jayemba

Place of Deposit NAK

Accession No. 5/5895

Manuscript Features

Twice filmed fol. 2v,

Excerpts

Beginning

śrīgurugaṇeśābhyān-namaḥ ||

naṣṭajanma pravakṣyāmi yathoktaṃ śivabhāṣitaṃ

yena vijñātamātreaṇa loke dīpaprabho naraḥ || 1 || (!)

(2) oṃ hrīṃ śrīṃ klīṃ vada vāgvādini bhairavi oṃ hrīṃ calacala mama satyaṃ kathaya svāhā || anena mantreṇākṣatapūgānyabhimaṃ(3)trya śabdādeśaḥ karttavyaḥ || praśnākṣarāṇi svarānukrameṇa gaṇanīyāni○ (fol.1v1–3)

«Sub: colophon:»

itīśvaraproktannaṣṭajātakam || || (fol. 2r9)

End

te prśnākṣaramātraikādaśaguṇīkṛtya tri3bhir hīnā rāśi12 sammiśrā praśnākṣaramātrābhiḥ (9) sammitā vā saptaviṃśatyābhāgo hāryaḥ śeṣe nakṣatraṃ labhyate ○ praśnākṣaramātrā triguṇikṛtā tithi(10)15 saṃyuktā saptaviṃśatyābhāgo hāryaḥ śeṣe lagnaṃ ādiśet ○ praśqnākṣaramātrā caturguṇīkṛtā e – (fol.2v8–10)

… atha trayāvartyuktaṃ ucyate …

Microfilm Details

Reel No. A 416/5

Date of Filming 30-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-05-2005

Bibliography